श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः

Tuesday, December 15, 2009

मिलनम् ( [[Meeting )

मिलनम् ( [[Meeting )
भवतः नाम किं ? = [[What is your name? (masc.)
भवत्याः नाम किम ? = [[What is your name? (fem.)
मम नाम {\rm `}\hrulefill{\rm '} = [[My name is `\hrulefill'
एषः मम मित्रं {\rm `}\hrulefill{\rm '} = [[This is my friend `\hrulefill'
एतेषां विषये श्रुतवान् = [[I have heard of them
एषा मम सखी {\rm `}\hrulefill{\rm '} = [[This is my friend `\hrulefill' (fem.).
भवान् किं (उद्योगं) करोति ? = [[What do you do? (masc.)
भवती किं (उद्योगं) करोति? = [[What do you do? (fem.)
अहम् अध्यापकः अस्मि = [[I am a teacher (masc.)
अहम् अध्यापिका अस्मि = [[I am a teacher.(fem.)
अधिकारी = [[Officer;
उट्टङ्ककः = [[Typist
तंत्रज्ञः = [[Engineer;
प्राध्यापकः = [[Professor
लिपिकः = [[Clerk
न्यायवादी = [[lawyer
विक्रयिकः = [[Salesman;
उपन्यासकः = [[Lecturer
अहं यन्त्रागारे कार्यं करोमि = [[I work in a factory.
कार्यालये = [[in an office;
महाविद्यालये = [[in a college
वित्तकोषे = [[in a bank;
चिकित्सालये = [[in a hospital
उच्चविद्यालये = [[in a high school;
यन्त्रागारे = [[in a factory
भवान्/भवती कस्यां कक्षायां पठति ? = [[Which class are you in?
अहं नवमकक्षायां पठामि = [[I am in Std.IX.
भवतः ग्रामः ? = [[Where are you from?
मम ग्रामः {\rm `}\hrulefill{\rm '} = [[I am from \hrulefill
कुशलं वा ? = [[How are you ?
कथमस्ति भवान् ? = [[How are you ?
गृहे सर्वे कुशलिनः वा ? = [[Are all well at home?
सर्वं कुशलम् = [[All is well.
कः विशेषः ? ( का वार्ता ?) = [[What news?
भवता एव वक्तव्यम् = [[You have to say.
कोऽपि विशेषः ? = [[Anything special?
भवान् (भवती) कुतः आगच्छति ? = [[Where are you coming from?
अहं शालातः, गृहतः, ...तः = [[I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ? = Where are you going?
भवति वा इति पश्यामः = Let us see if it can be done.
ज्ञातं वा ? = Understand ?
कथं आसीत् ? = How was it?
अङ्गीकृतं किल ? = Agreed?
कति अपेक्षितानि ? = How many do you want?
अद्य एव वा ? = Is it today?
इदानीं एव वा ? = Is it going to be now?
आगन्तव्यं भोः = Please do come.
तदर्थं वा ? = Is it for that ?
तत् किमपि मास्तु = Don't want that.
न दृश्यते ? = Can't you see?
समाप्तं वा ? = Is it over?
कस्मिन् समये ? = At what time?
तथापि = even then
आवश्यकं न आसीत् = It was not necessary.
तिष्ठतु भोः = Be here for some more time.
स्मरति किल ? = Remember, don't you?
तथा किमपि नास्ति = No, it is not so.
कथं अस्ति भवान् ? = How are you?
न विस्मरतु = Don't forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ? = Is it only so much?
महान् सन्तोषः = Very happy about it.
तत् तथा न ? = Is it not so?
तस्य कः अर्थः ? = What does it mean?
आं भोः = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान् = I remember to have seen you somewhere.
भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?\footnote{Note:In the place of {\rm `}yushhmad.h shabdaH{\rm '}(tvam.h), here {\rm `}bhavat.h
shabdaH{\rm '}(bhavAn.h/bhavatI) is used for the convenience of Samskrita
conversation learning. (The verb used for {\rm `}bhavAn.h/bhavatI{\rm '}is III Person
Singular instead of II Person singular).}
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
तर्हि तत्रैव दृष्टवान् = I must have seen you there in that case
अजरामरवत्प्राज्ञोविद्यामर्थञ्च चिन्तयेत् ।गृहीत इव केशेषुमृत्युना धर्ममाचरेत् ॥
- हितोपदेशः
A wise person should pursue knowledge and wealth as if he was to live young forever। He should practice moral principles as if death has grabbed him by his hair.


सुखार्थी चेत्त्यजेतविद्याम्विद्यार्थी चेत्त्यजेतसुखम् ।सुखार्थिनः कुतो विद्याकुतो विद्यार्थिनः सुखम् ॥
One who delights in material wealth sacrifices education।One who desires to gain knowledge gives up luxuries.How can someone seeking lavish life gain knowledge?How can someone seeking knowledge lead a luxurious life?


विदेशेषु धनं विद्याव्यसनेषु धनं मतिः ।परलोके धनं धर्मःशीलं सर्वत्र वै धनम् ॥
One's knowledge is his wealth when in a foreign country.One's intelligence is his wealth when in adversity.One's righteousness is his wealth in the netherworld.One's character is a wealth everywhere and at all times.
कामधेनुगुणा विद्याह्यकाले फलदायिनी ।प्रवासे मातृसदृशीविद्या गुप्तं धनं स्मृतम् ॥
- चाणक्यनीतिः
Knowledge has the quality of Kamadhenu, which grants all wishes of a true seeker. It is useful at all times. When in a foreign land, our knowledge takes care of us like a mother. Knowledge is aptly believed to be a secret wealth.

विद्या का महत्त्व

नास्ति विद्यासमो बन्धुःनास्ति विद्यासमः सहृत् ।नास्ति विद्यासमं वित्तम्नास्ति विद्यासमं सुखम् ॥
There is no kin equivalent to knowledge.There is no friend equivalent to knowledge.There is no wealth equivalent to knowledge.There is no happiness equivalent to knowledge.

विद्या का महत्त्व

नास्ति विद्यासमो बन्धुःनास्ति विद्यासमः सहृत् ।नास्ति विद्यासमं वित्तम्नास्ति विद्यासमं सुखम् ॥
There is no kin equivalent to knowledge.There is no friend equivalent to knowledge.There is no wealth equivalent to knowledge.There is no happiness equivalent to knowledge.

शब्द सूची


शब्द सूची