श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः

Friday, February 18, 2011

संस्कृत की सूक्तियाँ -1


अगाधजलसंचारी न गर्वं याति रोहितः ।
अण्गुष्ठोदकमान्नेण शफरी फर्फरायते ॥

अकृतेष्वेव कार्येषु मृत्युर्वै संप्रकर्षति ।
युवैव धर्मशीलः स्यादनिमित्तं हि जीवितम ॥

आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् ।
ज्ञानं नराणामधिकं विशेषो ज्ञानैर्विहीनाः पशुभिः समानाः॥

अकृत्यं नैव कर्तव्यं प्राणत्यागे ऽपि संस्थिते ।
न च कृत्यं परित्यज्यं धर्म एष सनातनः ॥

अकृत्वा परसंन्तापमगत्वाखलनम्रताम ।
अनुत्सृज्य सतां वर्त्म यत्स्वल्पमपि तद्बहु ॥

अकृत्वा पौरुषं या श्रीः किं तयापि सुभोग्यया ।
जरद्गवो ऽपि चाश्नाति दैवादुपगतं तृणम् ॥

अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः ।
अमानुषेभ्यो मानुषाश्च प्रधाना विद्वांस्तथैवाविदुषः प्रधानः ॥

अक्रोधेन जयेत्क्रुद्धमसाधुं साधुना जयेत् ।
जयेत्कदर्यं दानेन जयेत्सत्येन चानृतम् ॥

अक्लेशादिव चिन्तितमुपनिष्ठति सिद्धमेव पुण्यवताम् ।
उड्डीयापुण्यवतां गच्छन्ति कपोतकाः पश्य ॥
अक्षमः क्षमतामानी क्रियायां यः प्रवर्तते ।
स हि हास्यास्पदत्वं च लभते प्राणसंशयम् ॥

अखिलेषु विहगेषु हन्त स्वच्छन्दचारिषु ।
शुक पञ्जरवन्धस्ते मधुराणा गिरां फलम् ॥

अग्निकुण्डसमा नारी घृतकुम्भसमो नरः|
संगमेन परस्त्रीणां कस्य न चलते मनः||

अक्शमो ऽसत्यसंधश्च परदारी नृशंसकृत् ।
पच्यते नरके घोरे दह्यमानः स्वकर्मणा ॥
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यःप्राणहराणि षट् ।।६४।।

विग्रहः
अग्नि: आप: स्त्री: मूर्खाः सर्पा: राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ।।
अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यःप्राणहराणि षट् ।।६४।।
विग्रहः
अग्नि: आप: स्त्री: मूर्खाः सर्पा: राजकुलानि च ।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट् ।।

अग्निर्देवो द्विजातीनां मुनीनां हृदिदैवतम् ।
प्रतिमा स्वल्पबुद्धीनां सर्वत्र समदर्शिनः ||

अग्निस्तेजो महत्लोके गूढस्तिष्ठति दारुषु |
न चोपयुङ्क्ते तद्दारु यावन्नोद्दीप्यते परैः ||

स एव खलु दारुभ्यो यदा निर्मथ्य दीप्यते ।
तद्दारु च वनं चान्यन्निर्दहत्याशु तेजसा ॥

एवमेव कुले जाताः पावकोपमतेजसः ।
क्षमावन्तो निराकाराः काष्ठे ऽग्निरिव शेरते ॥
सन्तोषः परमो लाभः सत्सङ्गः परमा गतिः ।
विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥
Contentment is the highest gain, Good Company the highest course, Enquiry the highest wisdom, and Peace the highest enjoyment.

खिन्नं चापि सुभाषितेन रमते स्वीयं मनः सर्वदा
श्रुत्वान्यस्य सुभाषितं खलु मनः श्रोतुं पुनर्वांछति .
अज्ञान ज्ञानवतोऽप्यनेनहि वशिकर्तुं समर्थो भवेत्
कर्तव्यो हि सुभाषितस्य मनुजैः आवश्यकः संग्रहः ..
\underline{didactic:}
अयं निजः परः वा इति गणना लघुचेतसाम् .
उदार चरितानां तु वसुधा एव कुटुम्बकम् ..
\underline{satiristic:}
अश्वं न एव गजं न एव व्याघ्रं नैव च नैव च .
अजापुत्रं बलिं दद्यात् देवोऽपि दुर्बलघातकः ..
% \underline{humorous:}
यस्य षष्ठी चतूर्थी च विहस्य च विहाय च .
अहं कथं द्वितीया स्यात्, द्वितीया स्यां अहं कथम् ..
% \underline{prayer:}
%
शुभं करोति कल्याणं आरोग्यं धनसम्पदां .
शत्रुबुद्धिविनाशाय दीपज्योति नमोस्तुते ..
% \underline{riddle:}
केशवं पतितं दृष्ट्वा पाण्डवा हर्षनिर्भराः .
रुदन्ति कौरवाः सर्वे भो भो केशव केशव .. %
\vfill\eject Some of the commoner "vrittas" (i.e. meters with a constant sequence of long and short syllables) are, in no particular order:
% \underline{शिखरिणी}
समृद्धं सौभाग्यं सकलवसुधायाः किमपि यन्
महैश्वर्यं लीलाजनितजगतः खण्डपरशोः .
स्मृतीनां सर्वस्वं सुकृतमथमूर्तं सुमनसाम्
सुधासौन्दर्यं ते सलिलमशिवं नः शमयतु ..
\-\-गंगालहरी
\underline{मन्दाक्रान्ता}
कश्चित्कान्ताविरहगुरूण स्वाधिकारात्प्रमत्तः
शापेनास्तण्गमितमहिमा वर्शभोग्येण भर्तुः .
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेशु
स्निग्धःछायतरुशु वसतीं रामगिर्याश्रमेशु ..
\-\-मेघदूत
\underline{वसन्ततिलका}
अद्यापि तां कनकचंपकदामगौरीं
फुल्लारविन्दवदनां नवरोमराजीं .
सुप्तोत्थितां मदनविव्हलसालसाङ्गीं
विद्यां प्रमादगलितांइव चिन्तयामि ..
\-\-चौरपंचाशिक
\underline{स्रग्धरा}
चुम्बन्तो गण्डाभित्तीरलकवतिमुखे सीत्कृतान्या दधाना
वक्षः सूत्कन्चुकेशु स्तनभरपुलकोद्भेदमापादयन्तः .
ऊरूनाकम्पयन्तः पृथुजघनतटांस्रंसयन्तोंशुकानि
व्यक्तं कान्ताजनानां विटचरितकृतिः शैशिराः वान्ति वाताः ..
\-\-शृंगारषतक (भ{तृ}र्हरी)
\underline{हरिणी}
गणयति गुणग्रामं भामं भ्रमादपि नेहते
वहति च परीतोषं दोषं विमुञ्चति दूरतः .
युवतिषु वलस्तृष्णे कृष्णे विहारिणि मां विना
पुनरपि मनो वामं कामं करोति करोमि किम् ..
\-\-गीतगोविन्द
\underline{मालिनी}
किमपि किमपि मन्दं मन्दमासक्तियोगाद
अविरलितकपोलं जल्पतोरक्रमेण
अशिथिलपरिरम्भः व्यापृतैकैकदोश्णोः
अविदितगतयाम रात्रिरेव व्यरंसीत
\-\-उत्तररामचरित
\vfill\eject
\hrule
.. सुभाषिताणि संग्रहाणि ..
%
वज्रात् अपि कठोराणि मृदूनि कुसुमात् अपि .
लोकोत्तराणां चेतांसि कः नु विज्ञातुम् अर्हति .. \SCOUNT..
%
Harder than the vajra (and) softer than the flower Who indeed deserves to (or is able to ) understand the hearts of great people ? %
%
अतिपरिचयात् अवज्ञा संततगमनात् अनादरः भवति .
मलये भिल्लपुरंध्री चंदनतरुकाष्ठम् इंधनं कुरुते .. \SCOUNT..
%
Excessive familiarity breeds contempt, Visiting someone too often causes disrespect. The wife of a bhilla (adivasi clan) on the malaya mountain uses the log of a sandalwood tree as fuel %
%
दौर्मंत्र्यात् नृपतिः विनश्यति, यतिः संगात्,
सुतः लालनात्, विप्रः अनध्ययनात्, कुलं कुतनयात्,
शीलं खलोपासनात् .
हीः मद्यात्, अनवेक्षणात् अपि कृषिः,
स्नेहः प्रवासाश्रयात्, मंत्री च अप्रणयात्,
समृद्धिः अनयात्, त्यागात् प्रमादात् धनम् .. \SCOUNT..
%
A king perishes thru bad advice
a sannyasi thru association (1)
a son due to excessive indulgence
a rishi by neglecting to meditate
a clan due to wicked women
conduct due to squabbles
shame thru wine
crops by neglect
friendship by foreign travel (2)
a minister due to lack of attachment ( to the king )
prosperity by lack of regulation
and money thru sacrifice and enjoyment.
  • (1) Sannyasis are expected to remain in
solitude as much as posible
(2) Really implies excessive separation
%
अपि स्वर्णमयी लंका न मे लक्ष्मण रोचते .
जननी जन्मभूमिः च स्वर्गात् अपि गरीयसी .. \SCOUNT..
%
Even though Lanka is a golden land, O Lakshmana,
it does not appeal to me. One's mother and motherland are
grander than heaven itself.
%
( Said by Rama upon viewing Lanka )
%
दिल्लिश्वरः वा जगदीश्वरः वा मनोरथान् पूरयितुं समर्थः .
अन्यैः नृपालैः परिदीयमानं शाकाय वा स्यात् लवणाय वा स्यात् .. \SCOUNT..
%
%
परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः .
परोपकाराय दुहन्ति गावः परोपकाराय शरीरम् एतत् .. \SCOUNT..
%
Trees bear fruit to do good to others, Rivers flow to
do good to others; Cows milk to do good to others - This
body is for doing good to others.
It is to assist others that the trees give fruit,
that the rivers flow, that the cows produce milk.
(By implication) our own human body also should be
employed for the assistance of others.
%
यस्य कस्य तरोः मूलं येन केन अपि घर्षितम् .
यस्मै कस्मै प्रदातव्यं यत् वा तत् वा भविष्यति .. \SCOUNT..
%
The root of this or that tree - ground with something or
the other given to someone or the other will cause either
this or that
%
नागो भाति मदेन, कं जलरिहैः, पूर्णेंदुना शर्वरी
शीलेन प्रमदा, जवेन तुरगः, नित्योत्सवैः मंदिरम् .
वाणी व्याकरणेन, हंसमिथुनैः वापी, सभा पंडितैः
सत्पुत्रेण कुलं, नृपेण वसुधा, लोकत्रयं विष्णुना .. \SCOUNT..
%
A serpent is appealing in (a state of) intoxication,
water because of lotuses, the night because of a full
moon, a woman because of (good) character, a horse because
of its' speed, a temple because of regular festivals,
language by (correct) grammar, a well by a pair of swans, a
meeting by scholars, a family by a good son, the earth
by a king and all the three worlds because of vishnu.
%
यथा हि एकेन चक्रेण न रथस्य गतिः भवेत् .
एवं पुरुषकारेण विना दैवं न सिध्यति .. \SCOUNT..
%
Just as a chariot cannot move with only one wheel, even so fate not come to fruition without human actions. % (This verse seems to be meant against those fatalists who refuse to do act, relying instead on fate.)
"Chariot with puncture stranded at juncture one wheel is not good to move it; agent all active no damn effective Fate gotta check and approve it!" % %
%
सद्भिः तु लीलया प्रोक्तं शिलालिखितम् अक्षरम् .
असद्भिः शपथेन उक्तं जले लिखितं अक्षरम् .. \SCOUNT..
%
Even the playful words from good people are as reliable as those carved in stone. With the bad, even pledges are as shaky as words written on water.
"Good man just say casual-like: Promise stone-engraved! Bad man swear on oath and all: Writing on a wave!" %
%
विपदि धैर्यम् अथ अभ्युदये क्षमा
सदसि वाक्पटुता युधि विक्रमः .
यशसि च अभिरुचिः व्यसनं श्रुतौ
प्रकृतिसिद्धम् इदं हि महात्मनाम् .. \SCOUNT..
%
Courage during bad times, forgivance during prosperity, oratorial skills in a meeting, valour in a war, ???? during fame, and addiction to knowledge - all these come naturally to great people.
%
शैले शैले न माणिक्यं मौक्तिकं न गजे गजे .
सुजनाः न हि सर्वत्र चंदनं न वने वने .. \SCOUNT..
%
precious stones cannot be found on every mountain - a diamond cannot be found on every elephant (explanation - The Airawat elephant belonging to Indra had a diamond in his forehead), - Good people are not everywhere - sandalwood is not in every forest.
Not every mountain has gems in it, and not every elephant is adorned with pearls. Not every forest is blessed with sandal trees, and good people are not to be found everywhere.
%
उत्सवे व्यसने च एव दुर्भिक्षे शत्रुसंकटे .
राजद्वारे श्मशाने च यः तिष्ठति सः बांधवः .. \SCOUNT..
%
In a festival as well as in calamity, in a famine and in an invasion, at the doorstep of the king and in the graveyard - one who stands (beside you) is your brother
Only those can be considered kinsmen, who stand by you whether in festivities or times of trouble, in famines or when enemies threaten, at the king's court or in the cremation ground.
"Facing drug or homicide party time or barmecide stepping sprightly, palace-bound wandering on burning ground, man who keeps with you through all is true homey, brother, pal." %
%
शतेषू जायते शूरः सहस्रेषु च पंडितः .
वक्ता दशसहस्रेषु दाता भवति वा न वा .. \SCOUNT..
%
A valiant man is born one among every hundred. A scholar one among thousand, A speaker among tenthousand, however a generous giver may or may not be born.
"One brave man in hundred chaps Thousand yield a pundit, Ten of them for one that yaps, Where the man to fund it?" %
%

ऋग्वेद की कुछ सूक्तियाँ


ऋग्वेद की कुछ सूक्तियाँ

तद्विष्णोः परमं पदं सदा पश्यन्ति।
सूरयः दिवीव चक्षुराततम्।।
विद्वान लोग गगन में निबद्ध दृष्टि के समान विष्णु के उस परम पद को सदैव देखते रहते हैं।

विद्वान् पथः पुरएत ऋजु नेषति।
विद्वान गण पुरोगामी होकर सरल पथ से मनुष्यों का नेतृत्व करें।

उत पश्यन्नश्नुवन् दीर्घमायु।
रस्तमिवेज्जरिमाणं जगम्याम्।।
देखते हुए और दीर्घायु भोगते हुए हम वृद्धावस्था में वैसे ही प्रवेश करें, जैसे अपने घर में।

यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागोऽस्ति।
यदीं श्रृणोत्यलकं श्रृणोति न हि प्रवेद सुकृतस्य पन्थाम्।।
जो मनुष्य सदैव साथ रहने वाले मित्र की तरह वेद का त्याग कर देता है, उसकी वाणी में सफलता नहीं होती। वह जो सुनता है, व्यर्थ सुनता है। वह पुण्य-पथ को नहीं जानता।

इला सरस्वती मही तिस्त्रो देवीर्मयोभुवः।
मातृभूमि, मातृसंस्कृति और मातृभाषा—ये तीनों सुखद होती हैं।

अर्यो दिधिष्वो त्रिभुजाः अतृष्यन्सिः अपसः प्रयसा वर्धयन्तीः।
राष्ट्र की जनता धनी, पोषक, अतुष्यालु, कर्मठ और दानशील हो।

उत्तिष्ठित ! जाग्रत ! प्राप्यपरान निरोधक।
उठो, जागो ! सद्गुरुओं द्वारा ज्ञान प्राप्त करो।

गुरुपोदेश तोइयेयं न च शास्त्रर्थ कोटिभिः।
केवल शास्त्रों के आधार पर नहीं, इस विद्या को गुरु द्वारा सीखें।

यतेमहि स्वराज्ये।
हस स्वराज्य के लिए प्रयत्न करते रहें।

रयिं जागृवांसो अनुग्मन्।
जागरुक जन ऐश्वर्य पाते हैं।

अश्याम तं कामभग्ने तवोती।
हे तेजस्विन ! आपके संरक्षण में हम सभी प्रकार की समृद्धि प्राप्त करें।

सुवीर्यस्व पतयः स्याम।
हम उत्तम शक्ति के स्वामी बनें।

भूवो विश्वेभिः सुमना अनीकैः।
सभी सैनिकों के साथ सद्व्यवहार करें।

पुरुष एवेदं सर्व सद्भूतं यच्च भाव्यम्।
काल की सावधिकता के परे इसी तत्व की स्थिति है।

पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि।
सभी जीव-जड़ इसी के आधीन हैं तथा अमर तत्व भी यही है।

श्रद्धायाग्निः समिध्यते श्रद्धया हूयते हविः।
श्रद्धा से ब्रह्म तेज प्रज्वलित होता है और श्रद्धापूर्वक ही हवि अर्पण किया जाता है।

प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः।
हे श्रद्धा ! दान देने वाले का प्रिय कर, दान देने की इच्छा रखने वाले का भी प्रिय कर अर्थात् उन्हें अभीष्ट फल प्रदान कर।

श्रद्धां हृदय्या याकूत्या श्रद्धया विन्दते वसु।
सब लोग हृदय के दृढ़ संकल्प से श्रद्धा की उपासना करते हैं क्योंकि श्रद्धा से ही ऐश्वर्य प्राप्त होता है।

श्रद्धां प्रातर्हवामहे श्रद्धां मध्यंदिनं परि।
श्रद्धां सूर्यस्य निम्रु चि श्रद्धे श्रद्धापयेहनः।।
हम प्रातःकाल, मध्याह्न काल और सूर्यास्त वेला में अर्थात् सायंकाल श्रद्धा की उपासना करते हैं। हे श्रद्धा ! हमें इस विश्व अथवा कर्म में श्रद्धावान कर।