श्री मद गुरुभ्यो नमः

श्री मद गुरुभ्यो नमः

Tuesday, December 15, 2009

मिलनम् ( [[Meeting )

मिलनम् ( [[Meeting )
भवतः नाम किं ? = [[What is your name? (masc.)
भवत्याः नाम किम ? = [[What is your name? (fem.)
मम नाम {\rm `}\hrulefill{\rm '} = [[My name is `\hrulefill'
एषः मम मित्रं {\rm `}\hrulefill{\rm '} = [[This is my friend `\hrulefill'
एतेषां विषये श्रुतवान् = [[I have heard of them
एषा मम सखी {\rm `}\hrulefill{\rm '} = [[This is my friend `\hrulefill' (fem.).
भवान् किं (उद्योगं) करोति ? = [[What do you do? (masc.)
भवती किं (उद्योगं) करोति? = [[What do you do? (fem.)
अहम् अध्यापकः अस्मि = [[I am a teacher (masc.)
अहम् अध्यापिका अस्मि = [[I am a teacher.(fem.)
अधिकारी = [[Officer;
उट्टङ्ककः = [[Typist
तंत्रज्ञः = [[Engineer;
प्राध्यापकः = [[Professor
लिपिकः = [[Clerk
न्यायवादी = [[lawyer
विक्रयिकः = [[Salesman;
उपन्यासकः = [[Lecturer
अहं यन्त्रागारे कार्यं करोमि = [[I work in a factory.
कार्यालये = [[in an office;
महाविद्यालये = [[in a college
वित्तकोषे = [[in a bank;
चिकित्सालये = [[in a hospital
उच्चविद्यालये = [[in a high school;
यन्त्रागारे = [[in a factory
भवान्/भवती कस्यां कक्षायां पठति ? = [[Which class are you in?
अहं नवमकक्षायां पठामि = [[I am in Std.IX.
भवतः ग्रामः ? = [[Where are you from?
मम ग्रामः {\rm `}\hrulefill{\rm '} = [[I am from \hrulefill
कुशलं वा ? = [[How are you ?
कथमस्ति भवान् ? = [[How are you ?
गृहे सर्वे कुशलिनः वा ? = [[Are all well at home?
सर्वं कुशलम् = [[All is well.
कः विशेषः ? ( का वार्ता ?) = [[What news?
भवता एव वक्तव्यम् = [[You have to say.
कोऽपि विशेषः ? = [[Anything special?
भवान् (भवती) कुतः आगच्छति ? = [[Where are you coming from?
अहं शालातः, गृहतः, ...तः = [[I am coming from school/house/....
भवान्/भवती कुत्र गच्छति ? = Where are you going?
भवति वा इति पश्यामः = Let us see if it can be done.
ज्ञातं वा ? = Understand ?
कथं आसीत् ? = How was it?
अङ्गीकृतं किल ? = Agreed?
कति अपेक्षितानि ? = How many do you want?
अद्य एव वा ? = Is it today?
इदानीं एव वा ? = Is it going to be now?
आगन्तव्यं भोः = Please do come.
तदर्थं वा ? = Is it for that ?
तत् किमपि मास्तु = Don't want that.
न दृश्यते ? = Can't you see?
समाप्तं वा ? = Is it over?
कस्मिन् समये ? = At what time?
तथापि = even then
आवश्यकं न आसीत् = It was not necessary.
तिष्ठतु भोः = Be here for some more time.
स्मरति किल ? = Remember, don't you?
तथा किमपि नास्ति = No, it is not so.
कथं अस्ति भवान् ? = How are you?
न विस्मरतु = Don't forget.
अन्यच्च = besides
तदनन्तरम् = then
तावदेव किल ? = Is it only so much?
महान् सन्तोषः = Very happy about it.
तत् तथा न ? = Is it not so?
तस्य कः अर्थः ? = What does it mean?
आं भोः = Yes, Dear, Sir.
एवमेव = just
अहं देवालयं/कार्यालयं/विपणिं गच्छामि = I am going to temple/office/market.
किं चिराद् दर्शनं ? = What is the matter ? You are not seen these days.
भवन्तं कुत्रापि दृष्टवान् = I remember to have seen you somewhere.
भवान् सम्भाषणशिविरं आगतवान् वा ? = Have you come to the conversation camp ?\footnote{Note:In the place of {\rm `}yushhmad.h shabdaH{\rm '}(tvam.h), here {\rm `}bhavat.h
shabdaH{\rm '}(bhavAn.h/bhavatI) is used for the convenience of Samskrita
conversation learning. (The verb used for {\rm `}bhavAn.h/bhavatI{\rm '}is III Person
Singular instead of II Person singular).}
तर्हि कुत्र दृष्टवान् ? = In that case where have I seen you?
तर्हि तत्रैव दृष्टवान् = I must have seen you there in that case

No comments: